B 195-22 Revantabhairavatoraṇakalaśārcanavidhi
Manuscript culture infobox
Filmed in: B 195/22
Title: Revantabhairavatoraṇakalaśārcanavidhi
Dimensions: 28.5 x 15.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/632
Remarks:
Reel No. B 0195/22
Inventory No. 50934
Title Revantabhairavatoraṇakalaśārcanavidhi
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 28.5 x 15.5 cm
Binding Hole(s)
Folios 31
Lines per Page 9
Foliation figures on the verso, in upper left-hand margin and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King Jaya- Būpatīndra Malla
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/632
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrī3mahāgaṇeśāya namaḥ śrīgurupādukābhyāṃ namaḥ || śrī3revantamahābhairavāya
namaḥ || yajamānapuṣpabhājanaṃ || adyādi || vākya || mānavagotrayajamānasya
śrīśrījayabhūpatīndramallavarmaṇa śrīśrīśrī revantamahābhairavaprītyarthaṃ
toraṇasthāpanapañcopacāladevārcaṇapūjākarttuṃ puṣpabhājanaṃ samarpayāmi || ||
śrīsaṃva(r)ttāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā ||
sṛṣṭi(!) nyāyaṃ catuṣkam akulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ ||
catvāro pañcakonyaṃ punar api caturaṃ bhairavaṃ tattvatā(!) maṇḍaleṇa(!)
saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairava(!) śrīkujeśaṃ || || (fol. 1v1–6)
End
ūkāraṃ vāyubījaṃ tyādi(!) ceta || || śrīkhaṇḍa tyādi (!) || siṃdūra || vīreśvarītyādi || || mohanī
trailokyamohanībhyāṃ tyādi (!) | || svāna viya ||
sūryaputro mahābāho chāyāhṛdayanandana |
turaṅgaṃ kuru me śāntiṃ revantāya namos tu te || ||
sephā || ārati || paṣṭisthā || pūrṇacanda(!) || || śākṣisṭhāya || || (fol. 31v6–10)
«Colophon(s)»
śrī3 revantamahābhairavayātolana kalaśārccaṇapaddhatiḥ || || (fol. 31v10)
Microfilm Details
Reel No. B 0195/22
Date of Filming not indicated
Exposures 35
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 04-05-2012
Bibliography